गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्दयेत् / गूर्दयेद्
गूर्दयेताम्
गूर्दयेयुः
मध्यम
गूर्दयेः
गूर्दयेतम्
गूर्दयेत
उत्तम
गूर्दयेयम्
गूर्दयेव
गूर्दयेम