गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्दयिष्यति
गूर्दयिष्यतः
गूर्दयिष्यन्ति
मध्यम
गूर्दयिष्यसि
गूर्दयिष्यथः
गूर्दयिष्यथ
उत्तम
गूर्दयिष्यामि
गूर्दयिष्यावः
गूर्दयिष्यामः