गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अगूर्दयिष्यत
अगूर्दयिष्येताम्
अगूर्दयिष्यन्त
मध्यम
अगूर्दयिष्यथाः
अगूर्दयिष्येथाम्
अगूर्दयिष्यध्वम्
उत्तम
अगूर्दयिष्ये
अगूर्दयिष्यावहि
अगूर्दयिष्यामहि