गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्दयिता
गूर्दयितारौ
गूर्दयितारः
मध्यम
गूर्दयितासे
गूर्दयितासाथे
गूर्दयिताध्वे
उत्तम
गूर्दयिताहे
गूर्दयितास्वहे
गूर्दयितास्महे