गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्दयति
गूर्दयतः
गूर्दयन्ति
मध्यम
गूर्दयसि
गूर्दयथः
गूर्दयथ
उत्तम
गूर्दयामि
गूर्दयावः
गूर्दयामः