गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूर्दयिषीष्ट
गूर्दयिषीयास्ताम्
गूर्दयिषीरन्
मध्यम
गूर्दयिषीष्ठाः
गूर्दयिषीयास्थाम्
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
उत्तम
गूर्दयिषीय
गूर्दयिषीवहि
गूर्दयिषीमहि