गुह् धातुरूपाणि - गुहूँ संवरणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गूहते
गूहेते
गूहन्ते
मध्यम
गूहसे
गूहेथे
गूहध्वे
उत्तम
गूहे
गूहावहे
गूहामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुहे
जुगुहाते
जुगुहिरे
मध्यम
जुगुहिषे / जुघुक्षे
जुगुहाथे
जुगुहिढ्वे / जुगुहिध्वे / जुघुढ्वे
उत्तम
जुगुहे
जुगुहिवहे / जुगुह्वहे
जुगुहिमहे / जुगुह्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गूहिता / गोढा
गूहितारौ / गोढारौ
गूहितारः / गोढारः
मध्यम
गूहितासे / गोढासे
गूहितासाथे / गोढासाथे
गूहिताध्वे / गोढाध्वे
उत्तम
गूहिताहे / गोढाहे
गूहितास्वहे / गोढास्वहे
गूहितास्महे / गोढास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गूहिष्यते / घोक्ष्यते
गूहिष्येते / घोक्ष्येते
गूहिष्यन्ते / घोक्ष्यन्ते
मध्यम
गूहिष्यसे / घोक्ष्यसे
गूहिष्येथे / घोक्ष्येथे
गूहिष्यध्वे / घोक्ष्यध्वे
उत्तम
गूहिष्ये / घोक्ष्ये
गूहिष्यावहे / घोक्ष्यावहे
गूहिष्यामहे / घोक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गूहताम्
गूहेताम्
गूहन्ताम्
मध्यम
गूहस्व
गूहेथाम्
गूहध्वम्
उत्तम
गूहै
गूहावहै
गूहामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगूहत
अगूहेताम्
अगूहन्त
मध्यम
अगूहथाः
अगूहेथाम्
अगूहध्वम्
उत्तम
अगूहे
अगूहावहि
अगूहामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गूहेत
गूहेयाताम्
गूहेरन्
मध्यम
गूहेथाः
गूहेयाथाम्
गूहेध्वम्
उत्तम
गूहेय
गूहेवहि
गूहेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गूहिषीष्ट / घुक्षीष्ट
गूहिषीयास्ताम् / घुक्षीयास्ताम्
गूहिषीरन् / घुक्षीरन्
मध्यम
गूहिषीष्ठाः / घुक्षीष्ठाः
गूहिषीयास्थाम् / घुक्षीयास्थाम्
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
उत्तम
गूहिषीय / घुक्षीय
गूहिषीवहि / घुक्षीवहि
गूहिषीमहि / घुक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगूढ / अघुक्षत / अगूहिष्ट
अघुक्षाताम् / अगूहिषाताम्
अघुक्षन्त / अगूहिषत
मध्यम
अगूढाः / अघुक्षथाः / अगूहिष्ठाः
अघुक्षाथाम् / अगूहिषाथाम्
अघूढ्वम् / अघुक्षध्वम् / अगूहिढ्वम् / अगूहिध्वम्
उत्तम
अघुक्षि / अगूहिषि
अगुह्वहि / अघुक्षावहि / अगूहिष्वहि
अघुक्षामहि / अगूहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगूहिष्यत / अघोक्ष्यत
अगूहिष्येताम् / अघोक्ष्येताम्
अगूहिष्यन्त / अघोक्ष्यन्त
मध्यम
अगूहिष्यथाः / अघोक्ष्यथाः
अगूहिष्येथाम् / अघोक्ष्येथाम्
अगूहिष्यध्वम् / अघोक्ष्यध्वम्
उत्तम
अगूहिष्ये / अघोक्ष्ये
अगूहिष्यावहि / अघोक्ष्यावहि
अगूहिष्यामहि / अघोक्ष्यामहि