गुह् धातुरूपाणि - गुहूँ संवरणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गूहिषीष्ट / घुक्षीष्ट
गूहिषीयास्ताम् / घुक्षीयास्ताम्
गूहिषीरन् / घुक्षीरन्
मध्यम
गूहिषीष्ठाः / घुक्षीष्ठाः
गूहिषीयास्थाम् / घुक्षीयास्थाम्
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
उत्तम
गूहिषीय / घुक्षीय
गूहिषीवहि / घुक्षीवहि
गूहिषीमहि / घुक्षीमहि