गुप् धातुरूपाणि

गुपूँ रक्षणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपायति
गोपायतः
गोपायन्ति
मध्यम
गोपायसि
गोपायथः
गोपायथ
उत्तम
गोपायामि
गोपायावः
गोपायामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपायाञ्चकार / गोपायांचकार / गोपायाम्बभूव / गोपायांबभूव / गोपायामास / जुगोप
गोपायाञ्चक्रतुः / गोपायांचक्रतुः / गोपायाम्बभूवतुः / गोपायांबभूवतुः / गोपायामासतुः / जुगुपतुः
गोपायाञ्चक्रुः / गोपायांचक्रुः / गोपायाम्बभूवुः / गोपायांबभूवुः / गोपायामासुः / जुगुपुः
मध्यम
गोपायाञ्चकर्थ / गोपायांचकर्थ / गोपायाम्बभूविथ / गोपायांबभूविथ / गोपायामासिथ / जुगोपिथ / जुगोप्थ
गोपायाञ्चक्रथुः / गोपायांचक्रथुः / गोपायाम्बभूवथुः / गोपायांबभूवथुः / गोपायामासथुः / जुगुपथुः
गोपायाञ्चक्र / गोपायांचक्र / गोपायाम्बभूव / गोपायांबभूव / गोपायामास / जुगुप
उत्तम
गोपायाञ्चकर / गोपायांचकर / गोपायाञ्चकार / गोपायांचकार / गोपायाम्बभूव / गोपायांबभूव / गोपायामास / जुगोप
गोपायाञ्चकृव / गोपायांचकृव / गोपायाम्बभूविव / गोपायांबभूविव / गोपायामासिव / जुगुपिव / जुगुप्व
गोपायाञ्चकृम / गोपायांचकृम / गोपायाम्बभूविम / गोपायांबभूविम / गोपायामासिम / जुगुपिम / जुगुप्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपायिता / गोपिता / गोप्ता
गोपायितारौ / गोपितारौ / गोप्तारौ
गोपायितारः / गोपितारः / गोप्तारः
मध्यम
गोपायितासि / गोपितासि / गोप्तासि
गोपायितास्थः / गोपितास्थः / गोप्तास्थः
गोपायितास्थ / गोपितास्थ / गोप्तास्थ
उत्तम
गोपायितास्मि / गोपितास्मि / गोप्तास्मि
गोपायितास्वः / गोपितास्वः / गोप्तास्वः
गोपायितास्मः / गोपितास्मः / गोप्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपायिष्यति / गोपिष्यति / गोप्स्यति
गोपायिष्यतः / गोपिष्यतः / गोप्स्यतः
गोपायिष्यन्ति / गोपिष्यन्ति / गोप्स्यन्ति
मध्यम
गोपायिष्यसि / गोपिष्यसि / गोप्स्यसि
गोपायिष्यथः / गोपिष्यथः / गोप्स्यथः
गोपायिष्यथ / गोपिष्यथ / गोप्स्यथ
उत्तम
गोपायिष्यामि / गोपिष्यामि / गोप्स्यामि
गोपायिष्यावः / गोपिष्यावः / गोप्स्यावः
गोपायिष्यामः / गोपिष्यामः / गोप्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपायतात् / गोपायताद् / गोपायतु
गोपायताम्
गोपायन्तु
मध्यम
गोपायतात् / गोपायताद् / गोपाय
गोपायतम्
गोपायत
उत्तम
गोपायानि
गोपायाव
गोपायाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगोपायत् / अगोपायद्
अगोपायताम्
अगोपायन्
मध्यम
अगोपायः
अगोपायतम्
अगोपायत
उत्तम
अगोपायम्
अगोपायाव
अगोपायाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गोपायेत् / गोपायेद्
गोपायेताम्
गोपायेयुः
मध्यम
गोपायेः
गोपायेतम्
गोपायेत
उत्तम
गोपायेयम्
गोपायेव
गोपायेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गोपाय्यात् / गोपाय्याद् / गुप्यात् / गुप्याद्
गोपाय्यास्ताम् / गुप्यास्ताम्
गोपाय्यासुः / गुप्यासुः
मध्यम
गोपाय्याः / गुप्याः
गोपाय्यास्तम् / गुप्यास्तम्
गोपाय्यास्त / गुप्यास्त
उत्तम
गोपाय्यासम् / गुप्यासम्
गोपाय्यास्व / गुप्यास्व
गोपाय्यास्म / गुप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगोपायीत् / अगोपायीद् / अगोपीत् / अगोपीद् / अगौप्सीत् / अगौप्सीद्
अगोपायिष्टाम् / अगोपिष्टाम् / अगौप्ताम्
अगोपायिषुः / अगोपिषुः / अगौप्सुः
मध्यम
अगोपायीः / अगोपीः / अगौप्सीः
अगोपायिष्टम् / अगोपिष्टम् / अगौप्तम्
अगोपायिष्ट / अगोपिष्ट / अगौप्त
उत्तम
अगोपायिषम् / अगोपिषम् / अगौप्सम्
अगोपायिष्व / अगोपिष्व / अगौप्स्व
अगोपायिष्म / अगोपिष्म / अगौप्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगोपायिष्यत् / अगोपायिष्यद् / अगोपिष्यत् / अगोपिष्यद् / अगोप्स्यत् / अगोप्स्यद्
अगोपायिष्यताम् / अगोपिष्यताम् / अगोप्स्यताम्
अगोपायिष्यन् / अगोपिष्यन् / अगोप्स्यन्
मध्यम
अगोपायिष्यः / अगोपिष्यः / अगोप्स्यः
अगोपायिष्यतम् / अगोपिष्यतम् / अगोप्स्यतम्
अगोपायिष्यत / अगोपिष्यत / अगोप्स्यत
उत्तम
अगोपायिष्यम् / अगोपिष्यम् / अगोप्स्यम्
अगोपायिष्याव / अगोपिष्याव / अगोप्स्याव
अगोपायिष्याम / अगोपिष्याम / अगोप्स्याम