गुप् धातुरूपाणि

गुपँ गोपने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्सते / गोपते
जुगुप्सेते / गोपेते
जुगुप्सन्ते / गोपन्ते
मध्यम
जुगुप्ससे / गोपसे
जुगुप्सेथे / गोपेथे
जुगुप्सध्वे / गोपध्वे
उत्तम
जुगुप्से / गोपे
जुगुप्सावहे / गोपावहे
जुगुप्सामहे / गोपामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्से / जुगुपे
जुगुप्साते / जुगुपाते
जुगुप्सिरे / जुगुपिरे
मध्यम
जुगुप्सिषे / जुगुपिषे
जुगुप्साथे / जुगुपाथे
जुगुप्सिध्वे / जुगुपिध्वे
उत्तम
जुगुप्से / जुगुपे
जुगुप्सिवहे / जुगुपिवहे
जुगुप्सिमहे / जुगुपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्सिता / गोपिता
जुगुप्सितारौ / गोपितारौ
जुगुप्सितारः / गोपितारः
मध्यम
जुगुप्सितासे / गोपितासे
जुगुप्सितासाथे / गोपितासाथे
जुगुप्सिताध्वे / गोपिताध्वे
उत्तम
जुगुप्सिताहे / गोपिताहे
जुगुप्सितास्वहे / गोपितास्वहे
जुगुप्सितास्महे / गोपितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्सिष्यते / गोपिष्यते
जुगुप्सिष्येते / गोपिष्येते
जुगुप्सिष्यन्ते / गोपिष्यन्ते
मध्यम
जुगुप्सिष्यसे / गोपिष्यसे
जुगुप्सिष्येथे / गोपिष्येथे
जुगुप्सिष्यध्वे / गोपिष्यध्वे
उत्तम
जुगुप्सिष्ये / गोपिष्ये
जुगुप्सिष्यावहे / गोपिष्यावहे
जुगुप्सिष्यामहे / गोपिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्सताम् / गोपताम्
जुगुप्सेताम् / गोपेताम्
जुगुप्सन्ताम् / गोपन्ताम्
मध्यम
जुगुप्सस्व / गोपस्व
जुगुप्सेथाम् / गोपेथाम्
जुगुप्सध्वम् / गोपध्वम्
उत्तम
जुगुप्सै / गोपै
जुगुप्सावहै / गोपावहै
जुगुप्सामहै / गोपामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुगुप्सत / अगोपत
अजुगुप्सेताम् / अगोपेताम्
अजुगुप्सन्त / अगोपन्त
मध्यम
अजुगुप्सथाः / अगोपथाः
अजुगुप्सेथाम् / अगोपेथाम्
अजुगुप्सध्वम् / अगोपध्वम्
उत्तम
अजुगुप्से / अगोपे
अजुगुप्सावहि / अगोपावहि
अजुगुप्सामहि / अगोपामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्सेत / गोपेत
जुगुप्सेयाताम् / गोपेयाताम्
जुगुप्सेरन् / गोपेरन्
मध्यम
जुगुप्सेथाः / गोपेथाः
जुगुप्सेयाथाम् / गोपेयाथाम्
जुगुप्सेध्वम् / गोपेध्वम्
उत्तम
जुगुप्सेय / गोपेय
जुगुप्सेवहि / गोपेवहि
जुगुप्सेमहि / गोपेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जुगुप्सिषीष्ट / गोपिषीष्ट
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
जुगुप्सिषीरन् / गोपिषीरन्
मध्यम
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
उत्तम
जुगुप्सिषीय / गोपिषीय
जुगुप्सिषीवहि / गोपिषीवहि
जुगुप्सिषीमहि / गोपिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुगुप्सिष्ट / अगोपिष्ट
अजुगुप्सिषाताम् / अगोपिषाताम्
अजुगुप्सिषत / अगोपिषत
मध्यम
अजुगुप्सिष्ठाः / अगोपिष्ठाः
अजुगुप्सिषाथाम् / अगोपिषाथाम्
अजुगुप्सिढ्वम् / अगोपिढ्वम्
उत्तम
अजुगुप्सिषि / अगोपिषि
अजुगुप्सिष्वहि / अगोपिष्वहि
अजुगुप्सिष्महि / अगोपिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुगुप्सिष्यत / अगोपिष्यत
अजुगुप्सिष्येताम् / अगोपिष्येताम्
अजुगुप्सिष्यन्त / अगोपिष्यन्त
मध्यम
अजुगुप्सिष्यथाः / अगोपिष्यथाः
अजुगुप्सिष्येथाम् / अगोपिष्येथाम्
अजुगुप्सिष्यध्वम् / अगोपिष्यध्वम्
उत्तम
अजुगुप्सिष्ये / अगोपिष्ये
अजुगुप्सिष्यावहि / अगोपिष्यावहि
अजुगुप्सिष्यामहि / अगोपिष्यामहि