गुप् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

गुपँ गोपने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुगुप्सिषीष्ट / गोपिषीष्ट
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
जुगुप्सिषीरन् / गोपिषीरन्
मध्यम
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
उत्तम
जुगुप्सिषीय / गोपिषीय
जुगुप्सिषीवहि / गोपिषीवहि
जुगुप्सिषीमहि / गोपिषीमहि