गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
मध्यम
गोपयितासे / गोपितासे
गोपयितासाथे / गोपितासाथे
गोपयिताध्वे / गोपिताध्वे
उत्तम
गोपयिताहे / गोपिताहे
गोपयितास्वहे / गोपितास्वहे
गोपयितास्महे / गोपितास्महे