गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयति / गोपति
गोपयतः / गोपतः
गोपयन्ति / गोपन्ति
मध्यम
गोपयसि / गोपसि
गोपयथः / गोपथः
गोपयथ / गोपथ
उत्तम
गोपयामि / गोपामि
गोपयावः / गोपावः
गोपयामः / गोपामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयते / गोपते
गोपयेते / गोपेते
गोपयन्ते / गोपन्ते
मध्यम
गोपयसे / गोपसे
गोपयेथे / गोपेथे
गोपयध्वे / गोपध्वे
उत्तम
गोपये / गोपे
गोपयावहे / गोपावहे
गोपयामहे / गोपामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चक्रतुः / गोपयांचक्रतुः / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपतुः
गोपयाञ्चक्रुः / गोपयांचक्रुः / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपुः
मध्यम
गोपयाञ्चकर्थ / गोपयांचकर्थ / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगोपिथ
गोपयाञ्चक्रथुः / गोपयांचक्रथुः / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपथुः
गोपयाञ्चक्र / गोपयांचक्र / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुप
उत्तम
गोपयाञ्चकर / गोपयांचकर / गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चकृव / गोपयांचकृव / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिव
गोपयाञ्चकृम / गोपयांचकृम / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चक्राते / गोपयांचक्राते / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपाते
गोपयाञ्चक्रिरे / गोपयांचक्रिरे / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपिरे
मध्यम
गोपयाञ्चकृषे / गोपयांचकृषे / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगुपिषे
गोपयाञ्चक्राथे / गोपयांचक्राथे / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपाथे
गोपयाञ्चकृढ्वे / गोपयांचकृढ्वे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपिध्वे
उत्तम
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चकृवहे / गोपयांचकृवहे / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिवहे
गोपयाञ्चकृमहे / गोपयांचकृमहे / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
मध्यम
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
उत्तम
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
मध्यम
गोपयितासे / गोपितासे
गोपयितासाथे / गोपितासाथे
गोपयिताध्वे / गोपिताध्वे
उत्तम
गोपयिताहे / गोपिताहे
गोपयितास्वहे / गोपितास्वहे
गोपयितास्महे / गोपितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयिष्यति / गोपिष्यति
गोपयिष्यतः / गोपिष्यतः
गोपयिष्यन्ति / गोपिष्यन्ति
मध्यम
गोपयिष्यसि / गोपिष्यसि
गोपयिष्यथः / गोपिष्यथः
गोपयिष्यथ / गोपिष्यथ
उत्तम
गोपयिष्यामि / गोपिष्यामि
गोपयिष्यावः / गोपिष्यावः
गोपयिष्यामः / गोपिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयिष्यते / गोपिष्यते
गोपयिष्येते / गोपिष्येते
गोपयिष्यन्ते / गोपिष्यन्ते
मध्यम
गोपयिष्यसे / गोपिष्यसे
गोपयिष्येथे / गोपिष्येथे
गोपयिष्यध्वे / गोपिष्यध्वे
उत्तम
गोपयिष्ये / गोपिष्ये
गोपयिष्यावहे / गोपिष्यावहे
गोपयिष्यामहे / गोपिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
गोपयताम् / गोपताम्
गोपयन्तु / गोपन्तु
मध्यम
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
गोपयतम् / गोपतम्
गोपयत / गोपत
उत्तम
गोपयानि / गोपानि
गोपयाव / गोपाव
गोपयाम / गोपाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयताम् / गोपताम्
गोपयेताम् / गोपेताम्
गोपयन्ताम् / गोपन्ताम्
मध्यम
गोपयस्व / गोपस्व
गोपयेथाम् / गोपेथाम्
गोपयध्वम् / गोपध्वम्
उत्तम
गोपयै / गोपै
गोपयावहै / गोपावहै
गोपयामहै / गोपामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अगोपयताम् / अगोपताम्
अगोपयन् / अगोपन्
मध्यम
अगोपयः / अगोपः
अगोपयतम् / अगोपतम्
अगोपयत / अगोपत
उत्तम
अगोपयम् / अगोपम्
अगोपयाव / अगोपाव
अगोपयाम / अगोपाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगोपयत / अगोपत
अगोपयेताम् / अगोपेताम्
अगोपयन्त / अगोपन्त
मध्यम
अगोपयथाः / अगोपथाः
अगोपयेथाम् / अगोपेथाम्
अगोपयध्वम् / अगोपध्वम्
उत्तम
अगोपये / अगोपे
अगोपयावहि / अगोपावहि
अगोपयामहि / अगोपामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयेत् / गोपयेद् / गोपेत् / गोपेद्
गोपयेताम् / गोपेताम्
गोपयेयुः / गोपेयुः
मध्यम
गोपयेः / गोपेः
गोपयेतम् / गोपेतम्
गोपयेत / गोपेत
उत्तम
गोपयेयम् / गोपेयम्
गोपयेव / गोपेव
गोपयेम / गोपेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयेत / गोपेत
गोपयेयाताम् / गोपेयाताम्
गोपयेरन् / गोपेरन्
मध्यम
गोपयेथाः / गोपेथाः
गोपयेयाथाम् / गोपेयाथाम्
गोपयेध्वम् / गोपेध्वम्
उत्तम
गोपयेय / गोपेय
गोपयेवहि / गोपेवहि
गोपयेमहि / गोपेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोप्यात् / गोप्याद् / गुप्यात् / गुप्याद्
गोप्यास्ताम् / गुप्यास्ताम्
गोप्यासुः / गुप्यासुः
मध्यम
गोप्याः / गुप्याः
गोप्यास्तम् / गुप्यास्तम्
गोप्यास्त / गुप्यास्त
उत्तम
गोप्यासम् / गुप्यासम्
गोप्यास्व / गुप्यास्व
गोप्यास्म / गुप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयिषीष्ट / गोपिषीष्ट
गोपयिषीयास्ताम् / गोपिषीयास्ताम्
गोपयिषीरन् / गोपिषीरन्
मध्यम
गोपयिषीष्ठाः / गोपिषीष्ठाः
गोपयिषीयास्थाम् / गोपिषीयास्थाम्
गोपयिषीढ्वम् / गोपयिषीध्वम् / गोपिषीध्वम्
उत्तम
गोपयिषीय / गोपिषीय
गोपयिषीवहि / गोपिषीवहि
गोपयिषीमहि / गोपिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजूगुपत् / अजूगुपद् / अगोपीत् / अगोपीद्
अजूगुपताम् / अगोपिष्टाम्
अजूगुपन् / अगोपिषुः
मध्यम
अजूगुपः / अगोपीः
अजूगुपतम् / अगोपिष्टम्
अजूगुपत / अगोपिष्ट
उत्तम
अजूगुपम् / अगोपिषम्
अजूगुपाव / अगोपिष्व
अजूगुपाम / अगोपिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजूगुपत / अगोपिष्ट
अजूगुपेताम् / अगोपिषाताम्
अजूगुपन्त / अगोपिषत
मध्यम
अजूगुपथाः / अगोपिष्ठाः
अजूगुपेथाम् / अगोपिषाथाम्
अजूगुपध्वम् / अगोपिढ्वम्
उत्तम
अजूगुपे / अगोपिषि
अजूगुपावहि / अगोपिष्वहि
अजूगुपामहि / अगोपिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगोपयिष्यत् / अगोपयिष्यद् / अगोपिष्यत् / अगोपिष्यद्
अगोपयिष्यताम् / अगोपिष्यताम्
अगोपयिष्यन् / अगोपिष्यन्
मध्यम
अगोपयिष्यः / अगोपिष्यः
अगोपयिष्यतम् / अगोपिष्यतम्
अगोपयिष्यत / अगोपिष्यत
उत्तम
अगोपयिष्यम् / अगोपिष्यम्
अगोपयिष्याव / अगोपिष्याव
अगोपयिष्याम / अगोपिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगोपयिष्यत / अगोपिष्यत
अगोपयिष्येताम् / अगोपिष्येताम्
अगोपयिष्यन्त / अगोपिष्यन्त
मध्यम
अगोपयिष्यथाः / अगोपिष्यथाः
अगोपयिष्येथाम् / अगोपिष्येथाम्
अगोपयिष्यध्वम् / अगोपिष्यध्वम्
उत्तम
अगोपयिष्ये / अगोपिष्ये
अगोपयिष्यावहि / अगोपिष्यावहि
अगोपयिष्यामहि / अगोपिष्यामहि