गर्द् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जगर्द
जगर्दतुः
जगर्दुः
मध्यम
जगर्दिथ
जगर्दथुः
जगर्द
उत्तम
जगर्द
जगर्दिव
जगर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जगर्दे
जगर्दाते
जगर्दिरे
मध्यम
जगर्दिषे
जगर्दाथे
जगर्दिध्वे
उत्तम
जगर्दे
जगर्दिवहे
जगर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः