गम् धातुरूपाणि

गमॢँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गच्छति
गच्छतः
गच्छन्ति
मध्यम
गच्छसि
गच्छथः
गच्छथ
उत्तम
गच्छामि
गच्छावः
गच्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगाम
जग्मतुः
जग्मुः
मध्यम
जगमिथ / जगन्थ
जग्मथुः
जग्म
उत्तम
जगम / जगाम
जग्मिव
जग्मिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गन्ता
गन्तारौ
गन्तारः
मध्यम
गन्तासि
गन्तास्थः
गन्तास्थ
उत्तम
गन्तास्मि
गन्तास्वः
गन्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गमिष्यति
गमिष्यतः
गमिष्यन्ति
मध्यम
गमिष्यसि
गमिष्यथः
गमिष्यथ
उत्तम
गमिष्यामि
गमिष्यावः
गमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गच्छतात् / गच्छताद् / गच्छतु
गच्छताम्
गच्छन्तु
मध्यम
गच्छतात् / गच्छताद् / गच्छ
गच्छतम्
गच्छत
उत्तम
गच्छानि
गच्छाव
गच्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगच्छत् / अगच्छद्
अगच्छताम्
अगच्छन्
मध्यम
अगच्छः
अगच्छतम्
अगच्छत
उत्तम
अगच्छम्
अगच्छाव
अगच्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गच्छेत् / गच्छेद्
गच्छेताम्
गच्छेयुः
मध्यम
गच्छेः
गच्छेतम्
गच्छेत
उत्तम
गच्छेयम्
गच्छेव
गच्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गम्यात् / गम्याद्
गम्यास्ताम्
गम्यासुः
मध्यम
गम्याः
गम्यास्तम्
गम्यास्त
उत्तम
गम्यासम्
गम्यास्व
गम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगमत् / अगमद्
अगमताम्
अगमन्
मध्यम
अगमः
अगमतम्
अगमत
उत्तम
अगमम्
अगमाव
अगमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगमिष्यत् / अगमिष्यद्
अगमिष्यताम्
अगमिष्यन्
मध्यम
अगमिष्यः
अगमिष्यतम्
अगमिष्यत
उत्तम
अगमिष्यम्
अगमिष्याव
अगमिष्याम