गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गण्डतात् / गण्डताद् / गण्डतु
गण्डताम्
गण्डन्तु
मध्यम
गण्डतात् / गण्डताद् / गण्ड
गण्डतम्
गण्डत
उत्तम
गण्डानि
गण्डाव
गण्डाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गण्ड्यताम्
गण्ड्येताम्
गण्ड्यन्ताम्
मध्यम
गण्ड्यस्व
गण्ड्येथाम्
गण्ड्यध्वम्
उत्तम
गण्ड्यै
गण्ड्यावहै
गण्ड्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः