गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगण्डिष्यत् / अगण्डिष्यद्
अगण्डिष्यताम्
अगण्डिष्यन्
मध्यम
अगण्डिष्यः
अगण्डिष्यतम्
अगण्डिष्यत
उत्तम
अगण्डिष्यम्
अगण्डिष्याव
अगण्डिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगण्डिष्यत
अगण्डिष्येताम्
अगण्डिष्यन्त
मध्यम
अगण्डिष्यथाः
अगण्डिष्येथाम्
अगण्डिष्यध्वम्
उत्तम
अगण्डिष्ये
अगण्डिष्यावहि
अगण्डिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः