गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जगण्ड
जगण्डतुः
जगण्डुः
मध्यम
जगण्डिथ
जगण्डथुः
जगण्ड
उत्तम
जगण्ड
जगण्डिव
जगण्डिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जगण्डे
जगण्डाते
जगण्डिरे
मध्यम
जगण्डिषे
जगण्डाथे
जगण्डिध्वे
उत्तम
जगण्डे
जगण्डिवहे
जगण्डिमहे
 


सनादि प्रत्ययाः

उपसर्गाः