गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगण्डत् / अगण्डद्
अगण्डताम्
अगण्डन्
मध्यम
अगण्डः
अगण्डतम्
अगण्डत
उत्तम
अगण्डम्
अगण्डाव
अगण्डाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगण्ड्यत
अगण्ड्येताम्
अगण्ड्यन्त
मध्यम
अगण्ड्यथाः
अगण्ड्येथाम्
अगण्ड्यध्वम्
उत्तम
अगण्ड्ये
अगण्ड्यावहि
अगण्ड्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः