गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डति
गण्डतः
गण्डन्ति
मध्यम
गण्डसि
गण्डथः
गण्डथ
उत्तम
गण्डामि
गण्डावः
गण्डामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगण्ड
जगण्डतुः
जगण्डुः
मध्यम
जगण्डिथ
जगण्डथुः
जगण्ड
उत्तम
जगण्ड
जगण्डिव
जगण्डिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डिता
गण्डितारौ
गण्डितारः
मध्यम
गण्डितासि
गण्डितास्थः
गण्डितास्थ
उत्तम
गण्डितास्मि
गण्डितास्वः
गण्डितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डिष्यति
गण्डिष्यतः
गण्डिष्यन्ति
मध्यम
गण्डिष्यसि
गण्डिष्यथः
गण्डिष्यथ
उत्तम
गण्डिष्यामि
गण्डिष्यावः
गण्डिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डतात् / गण्डताद् / गण्डतु
गण्डताम्
गण्डन्तु
मध्यम
गण्डतात् / गण्डताद् / गण्ड
गण्डतम्
गण्डत
उत्तम
गण्डानि
गण्डाव
गण्डाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगण्डत् / अगण्डद्
अगण्डताम्
अगण्डन्
मध्यम
अगण्डः
अगण्डतम्
अगण्डत
उत्तम
अगण्डम्
अगण्डाव
अगण्डाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गण्डेत् / गण्डेद्
गण्डेताम्
गण्डेयुः
मध्यम
गण्डेः
गण्डेतम्
गण्डेत
उत्तम
गण्डेयम्
गण्डेव
गण्डेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गण्ड्यात् / गण्ड्याद्
गण्ड्यास्ताम्
गण्ड्यासुः
मध्यम
गण्ड्याः
गण्ड्यास्तम्
गण्ड्यास्त
उत्तम
गण्ड्यासम्
गण्ड्यास्व
गण्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगण्डीत् / अगण्डीद्
अगण्डिष्टाम्
अगण्डिषुः
मध्यम
अगण्डीः
अगण्डिष्टम्
अगण्डिष्ट
उत्तम
अगण्डिषम्
अगण्डिष्व
अगण्डिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगण्डिष्यत् / अगण्डिष्यद्
अगण्डिष्यताम्
अगण्डिष्यन्
मध्यम
अगण्डिष्यः
अगण्डिष्यतम्
अगण्डिष्यत
उत्तम
अगण्डिष्यम्
अगण्डिष्याव
अगण्डिष्याम