गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गण्ड्यात् / गण्ड्याद्
गण्ड्यास्ताम्
गण्ड्यासुः
मध्यम
गण्ड्याः
गण्ड्यास्तम्
गण्ड्यास्त
उत्तम
गण्ड्यासम्
गण्ड्यास्व
गण्ड्यास्म