गद धातुरूपाणि - गद देवशब्दे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयति
गदयतः
गदयन्ति
मध्यम
गदयसि
गदयथः
गदयथ
उत्तम
गदयामि
गदयावः
गदयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रतुः / गदयांचक्रतुः / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रुः / गदयांचक्रुः / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
मध्यम
गदयाञ्चकर्थ / गदयांचकर्थ / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्रथुः / गदयांचक्रथुः / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्र / गदयांचक्र / गदयाम्बभूव / गदयांबभूव / गदयामास
उत्तम
गदयाञ्चकर / गदयांचकर / गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृव / गदयांचकृव / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृम / गदयांचकृम / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयिता
गदयितारौ
गदयितारः
मध्यम
गदयितासि
गदयितास्थः
गदयितास्थ
उत्तम
गदयितास्मि
गदयितास्वः
गदयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयिष्यति
गदयिष्यतः
गदयिष्यन्ति
मध्यम
गदयिष्यसि
गदयिष्यथः
गदयिष्यथ
उत्तम
गदयिष्यामि
गदयिष्यावः
गदयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयतात् / गदयताद् / गदयतु
गदयताम्
गदयन्तु
मध्यम
गदयतात् / गदयताद् / गदय
गदयतम्
गदयत
उत्तम
गदयानि
गदयाव
गदयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदयत् / अगदयद्
अगदयताम्
अगदयन्
मध्यम
अगदयः
अगदयतम्
अगदयत
उत्तम
अगदयम्
अगदयाव
अगदयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गदयेत् / गदयेद्
गदयेताम्
गदयेयुः
मध्यम
गदयेः
गदयेतम्
गदयेत
उत्तम
गदयेयम्
गदयेव
गदयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गद्यात् / गद्याद्
गद्यास्ताम्
गद्यासुः
मध्यम
गद्याः
गद्यास्तम्
गद्यास्त
उत्तम
गद्यासम्
गद्यास्व
गद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजगदत् / अजगदद्
अजगदताम्
अजगदन्
मध्यम
अजगदः
अजगदतम्
अजगदत
उत्तम
अजगदम्
अजगदाव
अजगदाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदयिष्यत् / अगदयिष्यद्
अगदयिष्यताम्
अगदयिष्यन्
मध्यम
अगदयिष्यः
अगदयिष्यतम्
अगदयिष्यत
उत्तम
अगदयिष्यम्
अगदयिष्याव
अगदयिष्याम