गद धातुरूपाणि - गद देवशब्दे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयते
गदयेते
गदयन्ते
मध्यम
गदयसे
गदयेथे
गदयध्वे
उत्तम
गदये
गदयावहे
गदयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
मध्यम
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूव / गदयांबभूव / गदयामास
उत्तम
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयिता
गदयितारौ
गदयितारः
मध्यम
गदयितासे
गदयितासाथे
गदयिताध्वे
उत्तम
गदयिताहे
गदयितास्वहे
गदयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयिष्यते
गदयिष्येते
गदयिष्यन्ते
मध्यम
गदयिष्यसे
गदयिष्येथे
गदयिष्यध्वे
उत्तम
गदयिष्ये
गदयिष्यावहे
गदयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गदयताम्
गदयेताम्
गदयन्ताम्
मध्यम
गदयस्व
गदयेथाम्
गदयध्वम्
उत्तम
गदयै
गदयावहै
गदयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदयत
अगदयेताम्
अगदयन्त
मध्यम
अगदयथाः
अगदयेथाम्
अगदयध्वम्
उत्तम
अगदये
अगदयावहि
अगदयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गदयेत
गदयेयाताम्
गदयेरन्
मध्यम
गदयेथाः
गदयेयाथाम्
गदयेध्वम्
उत्तम
गदयेय
गदयेवहि
गदयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गदयिषीष्ट
गदयिषीयास्ताम्
गदयिषीरन्
मध्यम
गदयिषीष्ठाः
गदयिषीयास्थाम्
गदयिषीढ्वम् / गदयिषीध्वम्
उत्तम
गदयिषीय
गदयिषीवहि
गदयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजगदत
अजगदेताम्
अजगदन्त
मध्यम
अजगदथाः
अजगदेथाम्
अजगदध्वम्
उत्तम
अजगदे
अजगदावहि
अजगदामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदयिष्यत
अगदयिष्येताम्
अगदयिष्यन्त
मध्यम
अगदयिष्यथाः
अगदयिष्येथाम्
अगदयिष्यध्वम्
उत्तम
अगदयिष्ये
अगदयिष्यावहि
अगदयिष्यामहि