गद धातुरूपाणि - गद देवशब्दे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदयति
गदयतः
गदयन्ति
मध्यम
गदयसि
गदयथः
गदयथ
उत्तम
गदयामि
गदयावः
गदयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयते
गदयेते
गदयन्ते
मध्यम
गदयसे
गदयेथे
गदयध्वे
उत्तम
गदये
गदयावहे
गदयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रतुः / गदयांचक्रतुः / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रुः / गदयांचक्रुः / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
मध्यम
गदयाञ्चकर्थ / गदयांचकर्थ / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्रथुः / गदयांचक्रथुः / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्र / गदयांचक्र / गदयाम्बभूव / गदयांबभूव / गदयामास
उत्तम
गदयाञ्चकर / गदयांचकर / गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृव / गदयांचकृव / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृम / गदयांचकृम / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
मध्यम
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूव / गदयांबभूव / गदयामास
उत्तम
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदयिता
गदयितारौ
गदयितारः
मध्यम
गदयितासि
गदयितास्थः
गदयितास्थ
उत्तम
गदयितास्मि
गदयितास्वः
गदयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयिता
गदयितारौ
गदयितारः
मध्यम
गदयितासे
गदयितासाथे
गदयिताध्वे
उत्तम
गदयिताहे
गदयितास्वहे
गदयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदयिष्यति
गदयिष्यतः
गदयिष्यन्ति
मध्यम
गदयिष्यसि
गदयिष्यथः
गदयिष्यथ
उत्तम
गदयिष्यामि
गदयिष्यावः
गदयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयिष्यते
गदयिष्येते
गदयिष्यन्ते
मध्यम
गदयिष्यसे
गदयिष्येथे
गदयिष्यध्वे
उत्तम
गदयिष्ये
गदयिष्यावहे
गदयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदयतात् / गदयताद् / गदयतु
गदयताम्
गदयन्तु
मध्यम
गदयतात् / गदयताद् / गदय
गदयतम्
गदयत
उत्तम
गदयानि
गदयाव
गदयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयताम्
गदयेताम्
गदयन्ताम्
मध्यम
गदयस्व
गदयेथाम्
गदयध्वम्
उत्तम
गदयै
गदयावहै
गदयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगदयत् / अगदयद्
अगदयताम्
अगदयन्
मध्यम
अगदयः
अगदयतम्
अगदयत
उत्तम
अगदयम्
अगदयाव
अगदयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगदयत
अगदयेताम्
अगदयन्त
मध्यम
अगदयथाः
अगदयेथाम्
अगदयध्वम्
उत्तम
अगदये
अगदयावहि
अगदयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गदयेत् / गदयेद्
गदयेताम्
गदयेयुः
मध्यम
गदयेः
गदयेतम्
गदयेत
उत्तम
गदयेयम्
गदयेव
गदयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयेत
गदयेयाताम्
गदयेरन्
मध्यम
गदयेथाः
गदयेयाथाम्
गदयेध्वम्
उत्तम
गदयेय
गदयेवहि
गदयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गद्यात् / गद्याद्
गद्यास्ताम्
गद्यासुः
मध्यम
गद्याः
गद्यास्तम्
गद्यास्त
उत्तम
गद्यासम्
गद्यास्व
गद्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गदयिषीष्ट
गदयिषीयास्ताम्
गदयिषीरन्
मध्यम
गदयिषीष्ठाः
गदयिषीयास्थाम्
गदयिषीढ्वम् / गदयिषीध्वम्
उत्तम
गदयिषीय
गदयिषीवहि
गदयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजगदत् / अजगदद्
अजगदताम्
अजगदन्
मध्यम
अजगदः
अजगदतम्
अजगदत
उत्तम
अजगदम्
अजगदाव
अजगदाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजगदत
अजगदेताम्
अजगदन्त
मध्यम
अजगदथाः
अजगदेथाम्
अजगदध्वम्
उत्तम
अजगदे
अजगदावहि
अजगदामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगदयिष्यत् / अगदयिष्यद्
अगदयिष्यताम्
अगदयिष्यन्
मध्यम
अगदयिष्यः
अगदयिष्यतम्
अगदयिष्यत
उत्तम
अगदयिष्यम्
अगदयिष्याव
अगदयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगदयिष्यत
अगदयिष्येताम्
अगदयिष्यन्त
मध्यम
अगदयिष्यथाः
अगदयिष्येथाम्
अगदयिष्यध्वम्
उत्तम
अगदयिष्ये
अगदयिष्यावहि
अगदयिष्यामहि