गद धातुरूपाणि - गद देवशब्दे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गदयिषीष्ट
गदयिषीयास्ताम्
गदयिषीरन्
मध्यम
गदयिषीष्ठाः
गदयिषीयास्थाम्
गदयिषीढ्वम् / गदयिषीध्वम्
उत्तम
गदयिषीय
गदयिषीवहि
गदयिषीमहि