गद् धातुरूपाणि

गदँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गदति
गदतः
गदन्ति
मध्यम
गदसि
गदथः
गदथ
उत्तम
गदामि
गदावः
गदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगाद
जगदतुः
जगदुः
मध्यम
जगदिथ
जगदथुः
जगद
उत्तम
जगद / जगाद
जगदिव
जगदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गदिता
गदितारौ
गदितारः
मध्यम
गदितासि
गदितास्थः
गदितास्थ
उत्तम
गदितास्मि
गदितास्वः
गदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गदिष्यति
गदिष्यतः
गदिष्यन्ति
मध्यम
गदिष्यसि
गदिष्यथः
गदिष्यथ
उत्तम
गदिष्यामि
गदिष्यावः
गदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गदतात् / गदताद् / गदतु
गदताम्
गदन्तु
मध्यम
गदतात् / गदताद् / गद
गदतम्
गदत
उत्तम
गदानि
गदाव
गदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदत् / अगदद्
अगदताम्
अगदन्
मध्यम
अगदः
अगदतम्
अगदत
उत्तम
अगदम्
अगदाव
अगदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गदेत् / गदेद्
गदेताम्
गदेयुः
मध्यम
गदेः
गदेतम्
गदेत
उत्तम
गदेयम्
गदेव
गदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गद्यात् / गद्याद्
गद्यास्ताम्
गद्यासुः
मध्यम
गद्याः
गद्यास्तम्
गद्यास्त
उत्तम
गद्यासम्
गद्यास्व
गद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगादीत् / अगादीद् / अगदीत् / अगदीद्
अगादिष्टाम् / अगदिष्टाम्
अगादिषुः / अगदिषुः
मध्यम
अगादीः / अगदीः
अगादिष्टम् / अगदिष्टम्
अगादिष्ट / अगदिष्ट
उत्तम
अगादिषम् / अगदिषम्
अगादिष्व / अगदिष्व
अगादिष्म / अगदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदिष्यत् / अगदिष्यद्
अगदिष्यताम्
अगदिष्यन्
मध्यम
अगदिष्यः
अगदिष्यतम्
अगदिष्यत
उत्तम
अगदिष्यम्
अगदिष्याव
अगदिष्याम