खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खदति
खदतः
खदन्ति
मध्यम
खदसि
खदथः
खदथ
उत्तम
खदामि
खदावः
खदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखाद
चखदतुः
चखदुः
मध्यम
चखदिथ
चखदथुः
चखद
उत्तम
चखद / चखाद
चखदिव
चखदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खदिता
खदितारौ
खदितारः
मध्यम
खदितासि
खदितास्थः
खदितास्थ
उत्तम
खदितास्मि
खदितास्वः
खदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खदिष्यति
खदिष्यतः
खदिष्यन्ति
मध्यम
खदिष्यसि
खदिष्यथः
खदिष्यथ
उत्तम
खदिष्यामि
खदिष्यावः
खदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खदतात् / खदताद् / खदतु
खदताम्
खदन्तु
मध्यम
खदतात् / खदताद् / खद
खदतम्
खदत
उत्तम
खदानि
खदाव
खदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखदत् / अखदद्
अखदताम्
अखदन्
मध्यम
अखदः
अखदतम्
अखदत
उत्तम
अखदम्
अखदाव
अखदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खदेत् / खदेद्
खदेताम्
खदेयुः
मध्यम
खदेः
खदेतम्
खदेत
उत्तम
खदेयम्
खदेव
खदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खद्यात् / खद्याद्
खद्यास्ताम्
खद्यासुः
मध्यम
खद्याः
खद्यास्तम्
खद्यास्त
उत्तम
खद्यासम्
खद्यास्व
खद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखादीत् / अखादीद् / अखदीत् / अखदीद्
अखादिष्टाम् / अखदिष्टाम्
अखादिषुः / अखदिषुः
मध्यम
अखादीः / अखदीः
अखादिष्टम् / अखदिष्टम्
अखादिष्ट / अखदिष्ट
उत्तम
अखादिषम् / अखदिषम्
अखादिष्व / अखदिष्व
अखादिष्म / अखदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखदिष्यत् / अखदिष्यद्
अखदिष्यताम्
अखदिष्यन्
मध्यम
अखदिष्यः
अखदिष्यतम्
अखदिष्यत
उत्तम
अखदिष्यम्
अखदिष्याव
अखदिष्याम