क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्ष्वेदत् / अक्ष्वेदद्
अक्ष्वेदताम्
अक्ष्वेदन्
मध्यम
अक्ष्वेदः
अक्ष्वेदतम्
अक्ष्वेदत
उत्तम
अक्ष्वेदम्
अक्ष्वेदाव
अक्ष्वेदाम