क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्विद्येत् / क्ष्विद्येद्
क्ष्विद्येताम्
क्ष्विद्येयुः
मध्यम
क्ष्विद्येः
क्ष्विद्येतम्
क्ष्विद्येत
उत्तम
क्ष्विद्येयम्
क्ष्विद्येव
क्ष्विद्येम