क्षुध् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

क्षुधँ बुभुक्षायाम् - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षुध्येत् / क्षुध्येद्
क्षुध्येताम्
क्षुध्येयुः
मध्यम
क्षुध्येः
क्षुध्येतम्
क्षुध्येत
उत्तम
क्षुध्येयम्
क्षुध्येव
क्षुध्येम