क्षुध् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

क्षुधँ बुभुक्षायाम् - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षुध्यतात् / क्षुध्यताद् / क्षुध्यतु
क्षुध्यताम्
क्षुध्यन्तु
मध्यम
क्षुध्यतात् / क्षुध्यताद् / क्षुध्य
क्षुध्यतम्
क्षुध्यत
उत्तम
क्षुध्यानि
क्षुध्याव
क्षुध्याम