क्षिण् धातुरूपाणि - क्षिणुँ हिंसायाम् च - तनादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षेणुयात् / क्षेणुयाद्
क्षेणुयाताम्
क्षेणुयुः
मध्यम
क्षेणुयाः
क्षेणुयातम्
क्षेणुयात
उत्तम
क्षेणुयाम्
क्षेणुयाव
क्षेणुयाम