क्षण् धातुरूपाणि - क्षणुँ हिंसायाम् - तनादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणोति
क्षणुतः
क्षण्वन्ति
मध्यम
क्षणोषि
क्षणुथः
क्षणुथ
उत्तम
क्षणोमि
क्षण्वः / क्षणुवः
क्षण्मः / क्षणुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्षाण
चक्षणतुः
चक्षणुः
मध्यम
चक्षणिथ
चक्षणथुः
चक्षण
उत्तम
चक्षण / चक्षाण
चक्षणिव
चक्षणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणिता
क्षणितारौ
क्षणितारः
मध्यम
क्षणितासि
क्षणितास्थः
क्षणितास्थ
उत्तम
क्षणितास्मि
क्षणितास्वः
क्षणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणिष्यति
क्षणिष्यतः
क्षणिष्यन्ति
मध्यम
क्षणिष्यसि
क्षणिष्यथः
क्षणिष्यथ
उत्तम
क्षणिष्यामि
क्षणिष्यावः
क्षणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणुतात् / क्षणुताद् / क्षणोतु
क्षणुताम्
क्षण्वन्तु
मध्यम
क्षणुतात् / क्षणुताद् / क्षणु
क्षणुतम्
क्षणुत
उत्तम
क्षणवानि
क्षणवाव
क्षणवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षणोत् / अक्षणोद्
अक्षणुताम्
अक्षण्वन्
मध्यम
अक्षणोः
अक्षणुतम्
अक्षणुत
उत्तम
अक्षणवम्
अक्षण्व / अक्षणुव
अक्षण्म / अक्षणुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणुयात् / क्षणुयाद्
क्षणुयाताम्
क्षणुयुः
मध्यम
क्षणुयाः
क्षणुयातम्
क्षणुयात
उत्तम
क्षणुयाम्
क्षणुयाव
क्षणुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षण्यात् / क्षण्याद्
क्षण्यास्ताम्
क्षण्यासुः
मध्यम
क्षण्याः
क्षण्यास्तम्
क्षण्यास्त
उत्तम
क्षण्यासम्
क्षण्यास्व
क्षण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षणीत् / अक्षणीद्
अक्षणिष्टाम्
अक्षणिषुः
मध्यम
अक्षणीः
अक्षणिष्टम्
अक्षणिष्ट
उत्तम
अक्षणिषम्
अक्षणिष्व
अक्षणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षणिष्यत् / अक्षणिष्यद्
अक्षणिष्यताम्
अक्षणिष्यन्
मध्यम
अक्षणिष्यः
अक्षणिष्यतम्
अक्षणिष्यत
उत्तम
अक्षणिष्यम्
अक्षणिष्याव
अक्षणिष्याम