क्षण् धातुरूपाणि - क्षणुँ हिंसायाम् - तनादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणुते
क्षण्वाते
क्षण्वते
मध्यम
क्षणुषे
क्षण्वाथे
क्षणुध्वे
उत्तम
क्षण्वे
क्षण्वहे / क्षणुवहे
क्षण्महे / क्षणुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्षणे
चक्षणाते
चक्षणिरे
मध्यम
चक्षणिषे
चक्षणाथे
चक्षणिध्वे
उत्तम
चक्षणे
चक्षणिवहे
चक्षणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणिता
क्षणितारौ
क्षणितारः
मध्यम
क्षणितासे
क्षणितासाथे
क्षणिताध्वे
उत्तम
क्षणिताहे
क्षणितास्वहे
क्षणितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणिष्यते
क्षणिष्येते
क्षणिष्यन्ते
मध्यम
क्षणिष्यसे
क्षणिष्येथे
क्षणिष्यध्वे
उत्तम
क्षणिष्ये
क्षणिष्यावहे
क्षणिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणुताम्
क्षण्वाताम्
क्षण्वताम्
मध्यम
क्षणुष्व
क्षण्वाथाम्
क्षणुध्वम्
उत्तम
क्षणवै
क्षणवावहै
क्षणवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षणुत
अक्षण्वाताम्
अक्षण्वत
मध्यम
अक्षणुथाः
अक्षण्वाथाम्
अक्षणुध्वम्
उत्तम
अक्षण्वि
अक्षण्वहि / अक्षणुवहि
अक्षण्महि / अक्षणुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षण्वीत
क्षण्वीयाताम्
क्षण्वीरन्
मध्यम
क्षण्वीथाः
क्षण्वीयाथाम्
क्षण्वीध्वम्
उत्तम
क्षण्वीय
क्षण्वीवहि
क्षण्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षणिषीष्ट
क्षणिषीयास्ताम्
क्षणिषीरन्
मध्यम
क्षणिषीष्ठाः
क्षणिषीयास्थाम्
क्षणिषीध्वम्
उत्तम
क्षणिषीय
क्षणिषीवहि
क्षणिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षत / अक्षणिष्ट
अक्षणिषाताम्
अक्षणिषत
मध्यम
अक्षथाः / अक्षणिष्ठाः
अक्षणिषाथाम्
अक्षणिढ्वम्
उत्तम
अक्षणिषि
अक्षणिष्वहि
अक्षणिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षणिष्यत
अक्षणिष्येताम्
अक्षणिष्यन्त
मध्यम
अक्षणिष्यथाः
अक्षणिष्येथाम्
अक्षणिष्यध्वम्
उत्तम
अक्षणिष्ये
अक्षणिष्यावहि
अक्षणिष्यामहि