क्षण् धातुरूपाणि - क्षणुँ हिंसायाम् - तनादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षणोति
क्षणुतः
क्षण्वन्ति
मध्यम
क्षणोषि
क्षणुथः
क्षणुथ
उत्तम
क्षणोमि
क्षण्वः / क्षणुवः
क्षण्मः / क्षणुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षणुते
क्षण्वाते
क्षण्वते
मध्यम
क्षणुषे
क्षण्वाथे
क्षणुध्वे
उत्तम
क्षण्वे
क्षण्वहे / क्षणुवहे
क्षण्महे / क्षणुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चक्षाण
चक्षणतुः
चक्षणुः
मध्यम
चक्षणिथ
चक्षणथुः
चक्षण
उत्तम
चक्षण / चक्षाण
चक्षणिव
चक्षणिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चक्षणे
चक्षणाते
चक्षणिरे
मध्यम
चक्षणिषे
चक्षणाथे
चक्षणिध्वे
उत्तम
चक्षणे
चक्षणिवहे
चक्षणिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षणिता
क्षणितारौ
क्षणितारः
मध्यम
क्षणितासि
क्षणितास्थः
क्षणितास्थ
उत्तम
क्षणितास्मि
क्षणितास्वः
क्षणितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षणिता
क्षणितारौ
क्षणितारः
मध्यम
क्षणितासे
क्षणितासाथे
क्षणिताध्वे
उत्तम
क्षणिताहे
क्षणितास्वहे
क्षणितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षणिष्यति
क्षणिष्यतः
क्षणिष्यन्ति
मध्यम
क्षणिष्यसि
क्षणिष्यथः
क्षणिष्यथ
उत्तम
क्षणिष्यामि
क्षणिष्यावः
क्षणिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षणिष्यते
क्षणिष्येते
क्षणिष्यन्ते
मध्यम
क्षणिष्यसे
क्षणिष्येथे
क्षणिष्यध्वे
उत्तम
क्षणिष्ये
क्षणिष्यावहे
क्षणिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षणुतात् / क्षणुताद् / क्षणोतु
क्षणुताम्
क्षण्वन्तु
मध्यम
क्षणुतात् / क्षणुताद् / क्षणु
क्षणुतम्
क्षणुत
उत्तम
क्षणवानि
क्षणवाव
क्षणवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षणुताम्
क्षण्वाताम्
क्षण्वताम्
मध्यम
क्षणुष्व
क्षण्वाथाम्
क्षणुध्वम्
उत्तम
क्षणवै
क्षणवावहै
क्षणवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षणोत् / अक्षणोद्
अक्षणुताम्
अक्षण्वन्
मध्यम
अक्षणोः
अक्षणुतम्
अक्षणुत
उत्तम
अक्षणवम्
अक्षण्व / अक्षणुव
अक्षण्म / अक्षणुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षणुत
अक्षण्वाताम्
अक्षण्वत
मध्यम
अक्षणुथाः
अक्षण्वाथाम्
अक्षणुध्वम्
उत्तम
अक्षण्वि
अक्षण्वहि / अक्षणुवहि
अक्षण्महि / अक्षणुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षणुयात् / क्षणुयाद्
क्षणुयाताम्
क्षणुयुः
मध्यम
क्षणुयाः
क्षणुयातम्
क्षणुयात
उत्तम
क्षणुयाम्
क्षणुयाव
क्षणुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षण्वीत
क्षण्वीयाताम्
क्षण्वीरन्
मध्यम
क्षण्वीथाः
क्षण्वीयाथाम्
क्षण्वीध्वम्
उत्तम
क्षण्वीय
क्षण्वीवहि
क्षण्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षण्यात् / क्षण्याद्
क्षण्यास्ताम्
क्षण्यासुः
मध्यम
क्षण्याः
क्षण्यास्तम्
क्षण्यास्त
उत्तम
क्षण्यासम्
क्षण्यास्व
क्षण्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षणिषीष्ट
क्षणिषीयास्ताम्
क्षणिषीरन्
मध्यम
क्षणिषीष्ठाः
क्षणिषीयास्थाम्
क्षणिषीध्वम्
उत्तम
क्षणिषीय
क्षणिषीवहि
क्षणिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षणीत् / अक्षणीद्
अक्षणिष्टाम्
अक्षणिषुः
मध्यम
अक्षणीः
अक्षणिष्टम्
अक्षणिष्ट
उत्तम
अक्षणिषम्
अक्षणिष्व
अक्षणिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षत / अक्षणिष्ट
अक्षणिषाताम्
अक्षणिषत
मध्यम
अक्षथाः / अक्षणिष्ठाः
अक्षणिषाथाम्
अक्षणिढ्वम्
उत्तम
अक्षणिषि
अक्षणिष्वहि
अक्षणिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षणिष्यत् / अक्षणिष्यद्
अक्षणिष्यताम्
अक्षणिष्यन्
मध्यम
अक्षणिष्यः
अक्षणिष्यतम्
अक्षणिष्यत
उत्तम
अक्षणिष्यम्
अक्षणिष्याव
अक्षणिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षणिष्यत
अक्षणिष्येताम्
अक्षणिष्यन्त
मध्यम
अक्षणिष्यथाः
अक्षणिष्येथाम्
अक्षणिष्यध्वम्
उत्तम
अक्षणिष्ये
अक्षणिष्यावहि
अक्षणिष्यामहि