क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्लिन्दिष्यत
अक्लिन्दिष्येताम्
अक्लिन्दिष्यन्त
मध्यम
अक्लिन्दिष्यथाः
अक्लिन्दिष्येथाम्
अक्लिन्दिष्यध्वम्
उत्तम
अक्लिन्दिष्ये
अक्लिन्दिष्यावहि
अक्लिन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्लिन्दिष्यत
अक्लिन्दिष्येताम्
अक्लिन्दिष्यन्त
मध्यम
अक्लिन्दिष्यथाः
अक्लिन्दिष्येथाम्
अक्लिन्दिष्यध्वम्
उत्तम
अक्लिन्दिष्ये
अक्लिन्दिष्यावहि
अक्लिन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः