क्रुश् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

क्रुशँ आह्वाने रोदने च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्रोशतात् / क्रोशताद् / क्रोशतु
क्रोशताम्
क्रोशन्तु
मध्यम
क्रोशतात् / क्रोशताद् / क्रोश
क्रोशतम्
क्रोशत
उत्तम
क्रोशानि
क्रोशाव
क्रोशाम