क्रुञ्च् धातुरूपाणि - क्रुञ्चँ कौटिल्याल्पीभावयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्रुञ्चिष्यत् / अक्रुञ्चिष्यद्
अक्रुञ्चिष्यताम्
अक्रुञ्चिष्यन्
मध्यम
अक्रुञ्चिष्यः
अक्रुञ्चिष्यतम्
अक्रुञ्चिष्यत
उत्तम
अक्रुञ्चिष्यम्
अक्रुञ्चिष्याव
अक्रुञ्चिष्याम