क्रुञ्च् धातुरूपाणि - क्रुञ्चँ कौटिल्याल्पीभावयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्रुञ्चिता
क्रुञ्चितारौ
क्रुञ्चितारः
मध्यम
क्रुञ्चितासि
क्रुञ्चितास्थः
क्रुञ्चितास्थ
उत्तम
क्रुञ्चितास्मि
क्रुञ्चितास्वः
क्रुञ्चितास्मः