क्रम् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्राम्यताम् / क्रामताम्
क्राम्यन्तु / क्रामन्तु
मध्यम
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्राम्यतम् / क्रामतम्
क्राम्यत / क्रामत
उत्तम
क्राम्याणि / क्रामाणि
क्राम्याव / क्रामाव
क्राम्याम / क्रामाम