क्रम् धातुरूपाणि - क्रमुँ पादविक्षेपे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्राम्यति / क्रामति
क्राम्यतः / क्रामतः
क्राम्यन्ति / क्रामन्ति
मध्यम
क्राम्यसि / क्रामसि
क्राम्यथः / क्रामथः
क्राम्यथ / क्रामथ
उत्तम
क्राम्यामि / क्रामामि
क्राम्यावः / क्रामावः
क्राम्यामः / क्रामामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्राम
चक्रमतुः
चक्रमुः
मध्यम
चक्रमिथ
चक्रमथुः
चक्रम
उत्तम
चक्रम / चक्राम
चक्रमिव
चक्रमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्रमिता
क्रमितारौ
क्रमितारः
मध्यम
क्रमितासि
क्रमितास्थः
क्रमितास्थ
उत्तम
क्रमितास्मि
क्रमितास्वः
क्रमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्रमिष्यति
क्रमिष्यतः
क्रमिष्यन्ति
मध्यम
क्रमिष्यसि
क्रमिष्यथः
क्रमिष्यथ
उत्तम
क्रमिष्यामि
क्रमिष्यावः
क्रमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्राम्यताम् / क्रामताम्
क्राम्यन्तु / क्रामन्तु
मध्यम
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्राम्यतम् / क्रामतम्
क्राम्यत / क्रामत
उत्तम
क्राम्याणि / क्रामाणि
क्राम्याव / क्रामाव
क्राम्याम / क्रामाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्राम्यत् / अक्राम्यद् / अक्रामत् / अक्रामद्
अक्राम्यताम् / अक्रामताम्
अक्राम्यन् / अक्रामन्
मध्यम
अक्राम्यः / अक्रामः
अक्राम्यतम् / अक्रामतम्
अक्राम्यत / अक्रामत
उत्तम
अक्राम्यम् / अक्रामम्
अक्राम्याव / अक्रामाव
अक्राम्याम / अक्रामाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्राम्येत् / क्राम्येद् / क्रामेत् / क्रामेद्
क्राम्येताम् / क्रामेताम्
क्राम्येयुः / क्रामेयुः
मध्यम
क्राम्येः / क्रामेः
क्राम्येतम् / क्रामेतम्
क्राम्येत / क्रामेत
उत्तम
क्राम्येयम् / क्रामेयम्
क्राम्येव / क्रामेव
क्राम्येम / क्रामेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्रम्यात् / क्रम्याद्
क्रम्यास्ताम्
क्रम्यासुः
मध्यम
क्रम्याः
क्रम्यास्तम्
क्रम्यास्त
उत्तम
क्रम्यासम्
क्रम्यास्व
क्रम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्रमीत् / अक्रमीद्
अक्रमिष्टाम्
अक्रमिषुः
मध्यम
अक्रमीः
अक्रमिष्टम्
अक्रमिष्ट
उत्तम
अक्रमिषम्
अक्रमिष्व
अक्रमिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्रमिष्यत् / अक्रमिष्यद्
अक्रमिष्यताम्
अक्रमिष्यन्
मध्यम
अक्रमिष्यः
अक्रमिष्यतम्
अक्रमिष्यत
उत्तम
अक्रमिष्यम्
अक्रमिष्याव
अक्रमिष्याम