क्रम् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्राम्येत् / क्राम्येद् / क्रामेत् / क्रामेद्
क्राम्येताम् / क्रामेताम्
क्राम्येयुः / क्रामेयुः
मध्यम
क्राम्येः / क्रामेः
क्राम्येतम् / क्रामेतम्
क्राम्येत / क्रामेत
उत्तम
क्राम्येयम् / क्रामेयम्
क्राम्येव / क्रामेव
क्राम्येम / क्रामेम