क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्रन्द्यते
क्रन्द्येते
क्रन्द्यन्ते
मध्यम
क्रन्द्यसे
क्रन्द्येथे
क्रन्द्यध्वे
उत्तम
क्रन्द्ये
क्रन्द्यावहे
क्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्रन्दे
चक्रन्दाते
चक्रन्दिरे
मध्यम
चक्रन्दिषे
चक्रन्दाथे
चक्रन्दिध्वे
उत्तम
चक्रन्दे
चक्रन्दिवहे
चक्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
मध्यम
क्रन्दितासे
क्रन्दितासाथे
क्रन्दिताध्वे
उत्तम
क्रन्दिताहे
क्रन्दितास्वहे
क्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्रन्दिष्यते
क्रन्दिष्येते
क्रन्दिष्यन्ते
मध्यम
क्रन्दिष्यसे
क्रन्दिष्येथे
क्रन्दिष्यध्वे
उत्तम
क्रन्दिष्ये
क्रन्दिष्यावहे
क्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्रन्द्यताम्
क्रन्द्येताम्
क्रन्द्यन्ताम्
मध्यम
क्रन्द्यस्व
क्रन्द्येथाम्
क्रन्द्यध्वम्
उत्तम
क्रन्द्यै
क्रन्द्यावहै
क्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्रन्द्यत
अक्रन्द्येताम्
अक्रन्द्यन्त
मध्यम
अक्रन्द्यथाः
अक्रन्द्येथाम्
अक्रन्द्यध्वम्
उत्तम
अक्रन्द्ये
अक्रन्द्यावहि
अक्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्रन्द्येत
क्रन्द्येयाताम्
क्रन्द्येरन्
मध्यम
क्रन्द्येथाः
क्रन्द्येयाथाम्
क्रन्द्येध्वम्
उत्तम
क्रन्द्येय
क्रन्द्येवहि
क्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्रन्दिषीष्ट
क्रन्दिषीयास्ताम्
क्रन्दिषीरन्
मध्यम
क्रन्दिषीष्ठाः
क्रन्दिषीयास्थाम्
क्रन्दिषीध्वम्
उत्तम
क्रन्दिषीय
क्रन्दिषीवहि
क्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्रन्दि
अक्रन्दिषाताम्
अक्रन्दिषत
मध्यम
अक्रन्दिष्ठाः
अक्रन्दिषाथाम्
अक्रन्दिढ्वम्
उत्तम
अक्रन्दिषि
अक्रन्दिष्वहि
अक्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्रन्दिष्यत
अक्रन्दिष्येताम्
अक्रन्दिष्यन्त
मध्यम
अक्रन्दिष्यथाः
अक्रन्दिष्येथाम्
अक्रन्दिष्यध्वम्
उत्तम
अक्रन्दिष्ये
अक्रन्दिष्यावहि
अक्रन्दिष्यामहि