क्नथ् धातुरूपाणि - क्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्नथति
क्नथतः
क्नथन्ति
मध्यम
क्नथसि
क्नथथः
क्नथथ
उत्तम
क्नथामि
क्नथावः
क्नथामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्नाथ
चक्नथतुः
चक्नथुः
मध्यम
चक्नथिथ
चक्नथथुः
चक्नथ
उत्तम
चक्नथ / चक्नाथ
चक्नथिव
चक्नथिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्नथिता
क्नथितारौ
क्नथितारः
मध्यम
क्नथितासि
क्नथितास्थः
क्नथितास्थ
उत्तम
क्नथितास्मि
क्नथितास्वः
क्नथितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्नथिष्यति
क्नथिष्यतः
क्नथिष्यन्ति
मध्यम
क्नथिष्यसि
क्नथिष्यथः
क्नथिष्यथ
उत्तम
क्नथिष्यामि
क्नथिष्यावः
क्नथिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्नथतात् / क्नथताद् / क्नथतु
क्नथताम्
क्नथन्तु
मध्यम
क्नथतात् / क्नथताद् / क्नथ
क्नथतम्
क्नथत
उत्तम
क्नथानि
क्नथाव
क्नथाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्नथत् / अक्नथद्
अक्नथताम्
अक्नथन्
मध्यम
अक्नथः
अक्नथतम्
अक्नथत
उत्तम
अक्नथम्
अक्नथाव
अक्नथाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्नथेत् / क्नथेद्
क्नथेताम्
क्नथेयुः
मध्यम
क्नथेः
क्नथेतम्
क्नथेत
उत्तम
क्नथेयम्
क्नथेव
क्नथेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्नथ्यात् / क्नथ्याद्
क्नथ्यास्ताम्
क्नथ्यासुः
मध्यम
क्नथ्याः
क्नथ्यास्तम्
क्नथ्यास्त
उत्तम
क्नथ्यासम्
क्नथ्यास्व
क्नथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्नाथीत् / अक्नाथीद् / अक्नथीत् / अक्नथीद्
अक्नाथिष्टाम् / अक्नथिष्टाम्
अक्नाथिषुः / अक्नथिषुः
मध्यम
अक्नाथीः / अक्नथीः
अक्नाथिष्टम् / अक्नथिष्टम्
अक्नाथिष्ट / अक्नथिष्ट
उत्तम
अक्नाथिषम् / अक्नथिषम्
अक्नाथिष्व / अक्नथिष्व
अक्नाथिष्म / अक्नथिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्नथिष्यत् / अक्नथिष्यद्
अक्नथिष्यताम्
अक्नथिष्यन्
मध्यम
अक्नथिष्यः
अक्नथिष्यतम्
अक्नथिष्यत
उत्तम
अक्नथिष्यम्
अक्नथिष्याव
अक्नथिष्याम