क्नथ् धातुरूपाणि - क्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्नथ्यात् / क्नथ्याद्
क्नथ्यास्ताम्
क्नथ्यासुः
मध्यम
क्नथ्याः
क्नथ्यास्तम्
क्नथ्यास्त
उत्तम
क्नथ्यासम्
क्नथ्यास्व
क्नथ्यास्म