कृ धातुरूपाणि - डुकृञ् करणे - तनादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
करोति
कुरुतः
कुर्वन्ति
मध्यम
करोषि
कुरुथः
कुरुथ
उत्तम
करोमि
कुर्वः
कुर्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकार
चक्रतुः
चक्रुः
मध्यम
चकर्थ
चक्रथुः
चक्र
उत्तम
चकर / चकार
चकृव
चकृम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासि
कर्तास्थः
कर्तास्थ
उत्तम
कर्तास्मि
कर्तास्वः
कर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
करिष्यति
करिष्यतः
करिष्यन्ति
मध्यम
करिष्यसि
करिष्यथः
करिष्यथ
उत्तम
करिष्यामि
करिष्यावः
करिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुरुतात् / कुरुताद् / करोतु
कुरुताम्
कुर्वन्तु
मध्यम
कुरुतात् / कुरुताद् / कुरु
कुरुतम्
कुरुत
उत्तम
करवाणि
करवाव
करवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकरोत् / अकरोद्
अकुरुताम्
अकुर्वन्
मध्यम
अकरोः
अकुरुतम्
अकुरुत
उत्तम
अकरवम्
अकुर्व
अकुर्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुर्यात् / कुर्याद्
कुर्याताम्
कुर्युः
मध्यम
कुर्याः
कुर्यातम्
कुर्यात
उत्तम
कुर्याम्
कुर्याव
कुर्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्रियात् / क्रियाद्
क्रियास्ताम्
क्रियासुः
मध्यम
क्रियाः
क्रियास्तम्
क्रियास्त
उत्तम
क्रियासम्
क्रियास्व
क्रियास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकार्षीत् / अकार्षीद्
अकार्ष्टाम्
अकार्षुः
मध्यम
अकार्षीः
अकार्ष्टम्
अकार्ष्ट
उत्तम
अकार्षम्
अकार्ष्व
अकार्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकरिष्यत् / अकरिष्यद्
अकरिष्यताम्
अकरिष्यन्
मध्यम
अकरिष्यः
अकरिष्यतम्
अकरिष्यत
उत्तम
अकरिष्यम्
अकरिष्याव
अकरिष्याम