कृ धातुरूपाणि - कृञ् हिंसायाम् - स्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कृणुते
कृण्वाते
कृण्वते
मध्यम
कृणुषे
कृण्वाथे
कृणुध्वे
उत्तम
कृण्वे
कृण्वहे / कृणुवहे
कृण्महे / कृणुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्रे
चक्राते
चक्रिरे
मध्यम
चकृषे
चक्राथे
चकृढ्वे
उत्तम
चक्रे
चकृवहे
चकृमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासे
कर्तासाथे
कर्ताध्वे
उत्तम
कर्ताहे
कर्तास्वहे
कर्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
करिष्यते
करिष्येते
करिष्यन्ते
मध्यम
करिष्यसे
करिष्येथे
करिष्यध्वे
उत्तम
करिष्ये
करिष्यावहे
करिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कृणुताम्
कृण्वाताम्
कृण्वताम्
मध्यम
कृणुष्व
कृण्वाथाम्
कृणुध्वम्
उत्तम
कृणवै
कृणवावहै
कृणवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृणुत
अकृण्वाताम्
अकृण्वत
मध्यम
अकृणुथाः
अकृण्वाथाम्
अकृणुध्वम्
उत्तम
अकृण्वि
अकृण्वहि / अकृणुवहि
अकृण्महि / अकृणुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कृण्वीत
कृण्वीयाताम्
कृण्वीरन्
मध्यम
कृण्वीथाः
कृण्वीयाथाम्
कृण्वीध्वम्
उत्तम
कृण्वीय
कृण्वीवहि
कृण्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कृषीष्ट
कृषीयास्ताम्
कृषीरन्
मध्यम
कृषीष्ठाः
कृषीयास्थाम्
कृषीढ्वम्
उत्तम
कृषीय
कृषीवहि
कृषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृत
अकृषाताम्
अकृषत
मध्यम
अकृथाः
अकृषाथाम्
अकृढ्वम्
उत्तम
अकृषि
अकृष्वहि
अकृष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकरिष्यत
अकरिष्येताम्
अकरिष्यन्त
मध्यम
अकरिष्यथाः
अकरिष्येथाम्
अकरिष्यध्वम्
उत्तम
अकरिष्ये
अकरिष्यावहि
अकरिष्यामहि