कृ धातुरूपाणि - कृञ् हिंसायाम् - स्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृणोति
कृणुतः
कृण्वन्ति
मध्यम
कृणोषि
कृणुथः
कृणुथ
उत्तम
कृणोमि
कृण्वः / कृणुवः
कृण्मः / कृणुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृणुते
कृण्वाते
कृण्वते
मध्यम
कृणुषे
कृण्वाथे
कृणुध्वे
उत्तम
कृण्वे
कृण्वहे / कृणुवहे
कृण्महे / कृणुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकार
चक्रतुः
चक्रुः
मध्यम
चकर्थ
चक्रथुः
चक्र
उत्तम
चकर / चकार
चकृव
चकृम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चक्रे
चक्राते
चक्रिरे
मध्यम
चकृषे
चक्राथे
चकृढ्वे
उत्तम
चक्रे
चकृवहे
चकृमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासि
कर्तास्थः
कर्तास्थ
उत्तम
कर्तास्मि
कर्तास्वः
कर्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्ता
कर्तारौ
कर्तारः
मध्यम
कर्तासे
कर्तासाथे
कर्ताध्वे
उत्तम
कर्ताहे
कर्तास्वहे
कर्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
करिष्यति
करिष्यतः
करिष्यन्ति
मध्यम
करिष्यसि
करिष्यथः
करिष्यथ
उत्तम
करिष्यामि
करिष्यावः
करिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करिष्यते
करिष्येते
करिष्यन्ते
मध्यम
करिष्यसे
करिष्येथे
करिष्यध्वे
उत्तम
करिष्ये
करिष्यावहे
करिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृणुतात् / कृणुताद् / कृणोतु
कृणुताम्
कृण्वन्तु
मध्यम
कृणुतात् / कृणुताद् / कृणु
कृणुतम्
कृणुत
उत्तम
कृणवानि
कृणवाव
कृणवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृणुताम्
कृण्वाताम्
कृण्वताम्
मध्यम
कृणुष्व
कृण्वाथाम्
कृणुध्वम्
उत्तम
कृणवै
कृणवावहै
कृणवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकृणोत् / अकृणोद्
अकृणुताम्
अकृण्वन्
मध्यम
अकृणोः
अकृणुतम्
अकृणुत
उत्तम
अकृणवम्
अकृण्व / अकृणुव
अकृण्म / अकृणुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकृणुत
अकृण्वाताम्
अकृण्वत
मध्यम
अकृणुथाः
अकृण्वाथाम्
अकृणुध्वम्
उत्तम
अकृण्वि
अकृण्वहि / अकृणुवहि
अकृण्महि / अकृणुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृणुयात् / कृणुयाद्
कृणुयाताम्
कृणुयुः
मध्यम
कृणुयाः
कृणुयातम्
कृणुयात
उत्तम
कृणुयाम्
कृणुयाव
कृणुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृण्वीत
कृण्वीयाताम्
कृण्वीरन्
मध्यम
कृण्वीथाः
कृण्वीयाथाम्
कृण्वीध्वम्
उत्तम
कृण्वीय
कृण्वीवहि
कृण्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्रियात् / क्रियाद्
क्रियास्ताम्
क्रियासुः
मध्यम
क्रियाः
क्रियास्तम्
क्रियास्त
उत्तम
क्रियासम्
क्रियास्व
क्रियास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृषीष्ट
कृषीयास्ताम्
कृषीरन्
मध्यम
कृषीष्ठाः
कृषीयास्थाम्
कृषीढ्वम्
उत्तम
कृषीय
कृषीवहि
कृषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकार्षीत् / अकार्षीद्
अकार्ष्टाम्
अकार्षुः
मध्यम
अकार्षीः
अकार्ष्टम्
अकार्ष्ट
उत्तम
अकार्षम्
अकार्ष्व
अकार्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकृत
अकृषाताम्
अकृषत
मध्यम
अकृथाः
अकृषाथाम्
अकृढ्वम्
उत्तम
अकृषि
अकृष्वहि
अकृष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकरिष्यत् / अकरिष्यद्
अकरिष्यताम्
अकरिष्यन्
मध्यम
अकरिष्यः
अकरिष्यतम्
अकरिष्यत
उत्तम
अकरिष्यम्
अकरिष्याव
अकरिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकरिष्यत
अकरिष्येताम्
अकरिष्यन्त
मध्यम
अकरिष्यथाः
अकरिष्येथाम्
अकरिष्यध्वम्
उत्तम
अकरिष्ये
अकरिष्यावहि
अकरिष्यामहि