कृष् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

कृषँ विलेखने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कृष्यात् / कृष्याद्
कृष्यास्ताम्
कृष्यासुः
मध्यम
कृष्याः
कृष्यास्तम्
कृष्यास्त
उत्तम
कृष्यासम्
कृष्यास्व
कृष्यास्म