कृप् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कृपूँ सामर्थ्ये - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कल्पिषीष्ट / कॢप्सीष्ट
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
कल्पिषीरन् / कॢप्सीरन्
मध्यम
कल्पिषीष्ठाः / कॢप्सीष्ठाः
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
कल्पिषीध्वम् / कॢप्सीध्वम्
उत्तम
कल्पिषीय / कॢप्सीय
कल्पिषीवहि / कॢप्सीवहि
कल्पिषीमहि / कॢप्सीमहि